A 161-19 Tantracintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 161/19
Title: Tantracintāmaṇi
Dimensions: 38 x 12 cm x 444 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 977
Acc No.: NAK 4/2426
Remarks: A 1289/11-1290/1(fol.429); I


Reel No. A 161-19 Inventory No. 75155

Title Tantracintāmaṇi

Remarks A 1289/11–A 1290/1

Author Navamīsiṃha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari, Devanagari

Material paper

State complete, missing fols.  211v–212r, 433r,

Size 38.4 x 12.0 cm

Folios 444

Lines per Folio 9

Foliation figures in middle right-hand margin of the verso

Illustrations on the exp. 2 & 3

Scribe Amarasiṃha

Date of Copying SAM (NS) 977

King Bhūpālendra

Place of Deposit NAK

Accession No. 4/2426

Manuscript Features

Index of content is available on the exp. 4–11t, foliation 1v–8v,

Miss foliation 124–126 instead of fol. 114–116 and afterwards continues from foliation 123,

Mistakenly folio 213, 353 is foliated twice.

Exposure 272b is left blank.

On the exposure 272b–277t, 284b–291t, 269b–298t, 431b–433t, text is available in devanagari script.

Focus out fol. 343t,

Text of exp. 444–445 seems related to the main text but it it not continued.

Excerpts

Beginning

śrīkālikāyai na[[ma]]ḥ ||     ||

yasyāḥ sṛṣṭam idaṃ kulākulagataṃ tattvena saṃpāditaṃ

bhūtaṃ pañcarasojjvalaṃ ca nigamāś catvāra eva kramāt |

bhūtādyaṃ kila sāgareṇa sahitaṃ nityaṃ (2) jaganmaṇḍale

tasyai sādhakasiddhidānavimalaprakhyātakīrttyai namaḥ ||

...

nepālādhipates samastadharaṇyānīndracūḍāmaṇer

nānādānatapo(4)vratādikavitāśīlasya vidyānidheḥ |

bhūpālendradharādhipasya navamīsiṃhas tvamātyakramaṃ

nirṇīyāśu budhaiḥ samaṃ vitanute śrītantraciṃtāmaṇīṃ || (fol. 1v1–2 & 3–4)

End

ekasyāḥ padapadmapūjanavidhe niḥśeṣato nirṇṇaye

śaṃbhuḥ (!) paṃcamukhyopyanekakavapur mmṛtyuñjayo na kṣamaḥ |

digvi(5)dyākramanirṇayocitatayā graṃthe pravṛtto smi yat

tac cāṃcalyataraṃ kṛtaṃ budhavaraiḥ kṣaṃtavyam etad dhruvaṃ || (fol. 433v4–5)

Colophon

|| iti śrītantracintāmaṇau mātṛkāvarṇṇadhyā(6)nadaśavidyādinānāmantrabhedamuktyūpāya(!) antyeṣṭinirṇayanāmā (!) catvāriṃśattamaḥ prakāśaḥ samāptaḥ || śubhaḥ (!)  || amarasiṃhāksaraṃ śubhaṃ || (7)saṃvat 977 śālamiti caitraśudi 4 roja 3 saṃni saṃsthiti coyā ...(8)svarggavāsa lāyu śubham  (fol. 433v5–8)

Microfilm Details

Reel No. A 161/19 = A 1289/11–A 1290/1

Date of Filming 15-10-1971

Exposures 446

Slides A 12

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 12, two exposures of fols 22v–24r, 206v–207r, 358v–359r,

Catalogued by MS

Date 13-04-2007

Bibliography